[smartslider3 slider=4]
योगेन चित्तस्य पदेन वाचां ।मलं शरीरस्य च वैद्यकेन ॥
ॐ
योगेन चित्तस्य पदेन वाचां ।मलं शरीरस्य च वैद्यकेन ॥
योऽपाकरोत्तमं प्रवरं मुनीनां ।पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
I offer my salutations with folded hands to Patanjali the renowned amongst the sages, who removed the impurity of mind through yoga of speech by grammar and of body by Ayurveda.
Projects and Workshops
आबहु पुरुषाकारं। शङ्खचक्रासि धारिणं॥
सहस्र शीरसं श्वेतं। प्रनमामि पतञ्जलिम्॥
ॐ शान्तिः शान्तिः शान्तिः ॐ॥
I salute before Patanjali whose upper body has a human form, whose arms hold a conch, a disc and a sword, who is crowned by a thousand headed cobra. O incarnation of Adisesa my humble salutations to thee.